B 174-19 Śrīvidyākāmyakarmakamalā
Manuscript culture infobox
Filmed in: B 174/19
Title: Śrīvidyākāmyakarmakamalā
Dimensions: 28.5 x 12 cm x 108 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/198
Remarks: b Premanidhi; +A231/3=s
Reel No. B 174/19
Inventory No. 68967
Title Śrīvidyākāmyakarmakalā
Remarks
Author Premanidhi Śarma
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State
Size
Binding Hole
Folios
Lines per Folio
Foliation
Date of Copying SAM 1816
Place of Deposit NAK
Accession No. 1/198
Manuscript Features
Excerpts
Beginning
oṃ śrīmahāgaṇapataye namaḥ || ||
padīyārcā carcā na caturajane nāpi racitā
mahāgraṃthavyākhyā racanacaturatvaṃ vitanute
asau ko pi śrīmān aghaṭitanijeṣṭārthaghaṭanaḥ
k®yāvācās tavyo bhavatu nitarāṃ haihayapatiḥ ||
rāja rāja caraṇāvjabhaktetas taṃtrarājamatam eva sarvataḥ
prāvalaṃvyaṃ nijasadguruktitaḥ kāmyakarmakamalā vitanyate || (fol. 1v1–3)
End
ciṃtārantasu pūriena kdhiyām abhodhinā (!) kaṣṭataḥ
śrīmaddhaiśyaṃ nāthapādakaruṇā devīyasāyyataḥ
prādurbhāvavatī kṛtā kamalā pūrṇāhvarāv arpitā
so yaṃ me kamalān nihatya kamalām āviṣkarotvad bhutaṃ 3
nakharājasya saurasyaṃ nāste kamalayagrava
nāthā taṃtrarājasya saurasyaṃ nāste kamalayā vinā || 4 ||
śrīkārttavīryālalitāhṛdeaye madīye nānā kusaṃśaymae pi valān niviśya prāduś cakāra kamalām iti nātra me sti diṣo girām iti budhāḥ suthṛdakṣamadvaṃ || oṃ || (fol. 108r5–8)
Colophon
iti śrībhāradvājakulaprasūtayaṃtokanāmaka kūrmācalāśritaparaṃparapremanidhiśarmanirmitā śrī vidyā kāmyakarmakalā kamalā ca saṃpūrṇā || subham astu ||
ye deṣasi (!) līṣā mama doṣo na dīyate || ||
saṃvat 1816 mī kārtīkamāse kṛṣna pakṣa ekādaśyāvāramaṃgarakelī ||❁ || (fol. 108r8–9)
Microfilm Details
Reel No. B 174/19
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 00-00-2005