B 174-19 Śrīvidyākāmyakarmakamalā

Template:IP

Manuscript culture infobox

Filmed in: B 174/19
Title: Śrīvidyākāmyakarmakamalā
Dimensions: 28.5 x 12 cm x 108 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/198
Remarks: b Premanidhi; +A231/3=s


Reel No. B 174/19

Inventory No. 68967

Title Śrīvidyākāmyakarmakalā

Remarks

Author Premanidhi Śarma

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Date of Copying SAM 1816

Place of Deposit NAK

Accession No. 1/198

Manuscript Features

Excerpts

Beginning

oṃ śrīmahāgaṇapataye namaḥ ||    ||

padīyārcā carcā na caturajane nāpi racitā
mahāgraṃthavyākhyā racanacaturatvaṃ vitanute
asau ko pi śrīmān aghaṭitanijeṣṭārthaghaṭanaḥ
k®yāvācās tavyo bhavatu nitarāṃ haihayapatiḥ ||

rāja rāja caraṇāvjabhaktetas taṃtrarājamatam eva sarvataḥ
prāvalaṃvyaṃ nijasadguruktitaḥ kāmyakarmakamalā vitanyate || (fol. 1v1–3)

End

ciṃtārantasu pūriena kdhiyām abhodhinā (!) kaṣṭataḥ
śrīmaddhaiśyaṃ nāthapādakaruṇā devīyasāyyataḥ
prādurbhāvavatī kṛtā kamalā pūrṇāhvarāv arpitā
so yaṃ me kamalān nihatya kamalām āviṣkarotvad bhutaṃ 3

nakharājasya saurasyaṃ nāste kamalayagrava
nāthā taṃtrarājasya saurasyaṃ nāste kamalayā vinā || 4 ||

śrīkārttavīryālalitāhṛdeaye madīye nānā kusaṃśaymae pi valān niviśya prāduś cakāra kamalām iti nātra me sti diṣo girām iti budhāḥ suthṛdakṣamadvaṃ || oṃ || (fol. 108r5–8)

Colophon

iti śrībhāradvājakulaprasūtayaṃtokanāmaka kūrmācalāśritaparaṃparapremanidhiśarmanirmitā śrī vidyā kāmyakarmakalā kamalā ca saṃpūrṇā || subham astu ||

ye deṣasi (!) līṣā mama doṣo na dīyate ||    ||
saṃvat 1816 mī kārtīkamāse kṛṣna pakṣa ekādaśyāvāramaṃgarakelī ||❁ || (fol. 108r8–9)

Microfilm Details

Reel No. B 174/19

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 00-00-2005